A 336-15 Vibhūti-, Rudrākṣamāhātmya and Kālāgnirudropaniṣad
Manuscript culture infobox
Filmed in: A 336/15
Title: Padmapurāṇa
Dimensions: 23.5 x 8.7 cm x 16 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1204
Remarks:
Reel No. A 336-15
Inventory No. 42261
Title Vibhūti-, Rudrākṣamāhātmya and Kālāgnirudropaniṣad
Remarks
Author
Subject Mahātmya
Language Sanskrit
Reference Rudrākṣamāhātmya from Padmapurāṇa, Vibhūtimāhātmya-kīrttana from Śivapurāṇa, Nandikeśvaraprokta-Kālāgnirudropaniṣad, Laukākṣikasmṛti, Vāyu-Kūrma-Mānavapurāṇa
Manuscript Details
Script Newari
Material paper
State complete
Size 23.5 x 8.8 cm
Binding Hole
Folios 16
Lines per Folio 7
Foliation figures in the middle right-hand margins of verso
Date of Copying NS 721
Place of Deposit NAK
Accession No. 1/1204/1
Manuscript Features
Excerpts
Beginning
❖ oṃ namo maheśāya ||
vibhūtimāhātmyaṃ vakṣyāmaḥ ||
atha vibhūtyādisaṃpādanavidhiḥ ||
sadyo(2)jātāt pṛthivī tasyā nivṛrttis tasyāḥ
kapilavarṇṇānandā, tasyā gomaya vibhūtir jātā || 1 ||
vā(3)madevād ūdakaṃ, [[jalaṃ]] tasmāt pratiṣṭhā, tasyāḥ
kṛṣṇa varṇṇā bhadrā, tasyā gomayabhasitaṃ jātaṃ || 2 ||
a(4)ghorād vahnis tasmāddhi vidyā, tasyā
raktavarṇṇā surabhiḥ tasyā gomayabhasitaṃ || 3 || (fol. 1v1–4)
Sub-colophon
śrīśivapuraṇe śivaparṇṇādasaṃvāde vibhūtimahātmyaṃ || (fol. 7v5)
iti śrīśivapurāṇe vibhūtikīrttanaṃ nāmādhyāyaḥ || ||(fol. 9r3)
iti nandikeśvaraproktā kālāgnirudropaniṣat samāptā || || (fol. 12v4)
End
babhūvus te ca rudrākṣā, hy aṣṭatriṃśatprabhedataḥ |
sūryanetrasamudbhūtā, kapilā(4) dvādaśā smṛtā ||
somanetra sthitā śvetās te ṣoḍaśavidhāḥ kramāt |
agninetra sthitāḥ kṛṣṇā, da(5)śabhedā bhavanti te ||
rudrākṣamūlaṃ brahmāca, tan nālaṃ viṣṇur ucyate |
mukhaṃ sadāśivaṃ proktaṃ, vi(6)ndu sarvvatra devatā || || (fol. 16v3–6)
Colophon
iti padmapurāṇe, rudrākṣamāhātmyaṃ samāptaṃ || śivaḥ prīṇātu || ||(7) saṃ.721 kārttikakṛṣṇa 13 thva pustaka śrī śrīvavujuna, putra lalitasiṃhayānaṃ, viyājuro, śubha || (fol. 16v6–7)
Microfilm Details
Reel No. A 336/15
Date of Filming 30-04-1972
Exposures 17
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU/MS
Date 31-05-2004