A 336-15 Vibhūti-, Rudrākṣamāhātmya and Kālāgnirudropaniṣad

Manuscript culture infobox

Filmed in: A 336/15
Title: Padmapurāṇa
Dimensions: 23.5 x 8.7 cm x 16 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1204
Remarks:


Reel No. A 336-15

Inventory No. 42261

Title Vibhūti-, Rudrākṣamāhātmya and Kālāgnirudropaniṣad

Remarks

Author

Subject Mahātmya

Language Sanskrit

Reference Rudrākṣamāhātmya from Padmapurāṇa, Vibhūtimāhātmya-kīrttana from Śivapurāṇa, Nandikeśvaraprokta-Kālāgnirudropaniṣad, Laukākṣikasmṛti, Vāyu-Kūrma-Mānavapurāṇa

Manuscript Details

Script Newari

Material paper

State complete

Size 23.5 x 8.8 cm

Binding Hole

Folios 16

Lines per Folio 7

Foliation figures in the middle right-hand margins of verso

Date of Copying NS 721

Place of Deposit NAK

Accession No. 1/1204/1

Manuscript Features

Excerpts

Beginning

❖ oṃ namo maheśāya ||

vibhūtimāhātmyaṃ vakṣyāmaḥ ||

atha vibhūtyādisaṃpādanavidhiḥ ||
sadyo(2)jātāt pṛthivī tasyā nivṛrttis tasyāḥ
kapilavarṇṇānandā, tasyā gomaya vibhūtir jātā || 1 ||

vā(3)madevād ūdakaṃ, [[jalaṃ]] tasmāt pratiṣṭhā, tasyāḥ
kṛṣṇa varṇṇā bhadrā, tasyā gomayabhasitaṃ jātaṃ || 2 ||

a(4)ghorād vahnis tasmāddhi vidyā, tasyā
raktavarṇṇā surabhiḥ tasyā gomayabhasitaṃ || 3 || (fol. 1v1–4)

Sub-colophon

śrīśivapuraṇe śivaparṇṇādasaṃvāde vibhūtimahātmyaṃ || (fol. 7v5)

iti śrīśivapurāṇe vibhūtikīrttanaṃ nāmādhyāyaḥ ||    ||(fol. 9r3)

iti nandikeśvaraproktā kālāgnirudropaniṣat samāptā ||    || (fol. 12v4)

End

babhūvus te ca rudrākṣā, hy aṣṭatriṃśatprabhedataḥ |
sūryanetrasamudbhūtā, kapilā(4) dvādaśā smṛtā ||
somanetra sthitā śvetās te ṣoḍaśavidhāḥ kramāt |
agninetra sthitāḥ kṛṣṇā, da(5)śabhedā bhavanti te ||

rudrākṣamūlaṃ brahmāca, tan nālaṃ viṣṇur ucyate |
mukhaṃ sadāśivaṃ proktaṃ, vi(6)ndu sarvvatra devatā ||    || (fol. 16v3–6)

Colophon

iti padmapurāṇe, rudrākṣamāhātmyaṃ samāptaṃ || śivaḥ prīṇātu ||    ||(7) saṃ.721 kārttikakṛṣṇa 13 thva pustaka śrī śrīvavujuna, putra lalitasiṃhayānaṃ, viyājuro, śubha || (fol. 16v6–7)

Microfilm Details

Reel No. A 336/15

Date of Filming 30-04-1972

Exposures 17

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 31-05-2004